A 979-48(1) Trailokyamaṅgalanāmakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/48
Title: Trailokyamaṅgalanāmakavaca
Dimensions: 28 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/249
Remarks:


Reel No. A 979-48 MTM Inventory No.: 77985

Title Trailokyamaṅgalanāmakavaca

Remarks ascribed to Sanatkumāratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 28.0 x 10.5 cm

Binding Hole none

Folios 3

Lines per Folio 8

Foliation figures on the verso, in the upper left margin under the abbreviation kṛ. ka and in the lower right margin under the word rāma

Scribe Gaṅgāviṣṇu

Place of Deposit NAK

Accession No. 1/249

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

pulastya uvāca ||

bhagavan sarvadharmajña kavacaṃ yat prakāśitaṃ ||

trailokyamaṃgalaṃ nāma kṛpayā kathaya prabho 1

sanatkumāra uvāca ||

śṛṇu vakṣyāmi vipredaṃ kavacaṃ paramādbhutaṃ ||

nārāyaṇena kathitaṃ kṛpayā brahmaṇe purā 2

brahmanā kathitaṃ mahyaṃ paraṃ snehād vadāmi te ||

atiguhyataraṃ tattvaṃ brahmamaṃtraughavigrahaṃ 3 (fol. 1v1–3)

End

aśvamedhasahasrāṇi vājapeyaśatāni ca ||

mahādānāni yānyeva prādakṣiṇyaṃ bhuvastathā || 36

phalān nārhaṃti tānyeva sakṛd uccāraṇādataḥ ||

kavacasya prasādena jīvanmukto bhaven naraḥ 37

trailokyaṃ kṣobhayatyeva trailokyavijayī bhavet ||

idaṃ kavacam ajñātvā bhajeyuḥ puruṣottamaṃ 38

śatalakṣaprajapto pi na maṃtraḥ siddhidāyakaḥ 39 (fol. 3v4–8)

Colophon

iti sanatkumārataṃtre trailokyamaṃgalaṃnāmakavacaṃ saṃpūrṇaṃ ❖ likhitaṃ gaṃgāviṣṇubudhena (fol. 3v8)

Microfilm Details

Reel No. A 979/48a

Date of Filming 07-02-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2–3.

Catalogued by RT

Date 27-06-2005

Bibliography