A 979-48(1) Trailokyamaṅgalanāmakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/48
Title: Trailokyamaṅgalanāmakavaca
Dimensions: 28 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/249
Remarks:
Reel No. A 979-48 MTM Inventory No.: 77985
Title Trailokyamaṅgalanāmakavaca
Remarks ascribed to Sanatkumāratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State complete
Size 28.0 x 10.5 cm
Binding Hole none
Folios 3
Lines per Folio 8
Foliation figures on the verso, in the upper left margin under the abbreviation kṛ. ka and in the lower right margin under the word rāma
Scribe Gaṅgāviṣṇu
Place of Deposit NAK
Accession No. 1/249
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
pulastya uvāca ||
bhagavan sarvadharmajña kavacaṃ yat prakāśitaṃ ||
trailokyamaṃgalaṃ nāma kṛpayā kathaya prabho 1
sanatkumāra uvāca ||
śṛṇu vakṣyāmi vipredaṃ kavacaṃ paramādbhutaṃ ||
nārāyaṇena kathitaṃ kṛpayā brahmaṇe purā 2
brahmanā kathitaṃ mahyaṃ paraṃ snehād vadāmi te ||
atiguhyataraṃ tattvaṃ brahmamaṃtraughavigrahaṃ 3 (fol. 1v1–3)
End
aśvamedhasahasrāṇi vājapeyaśatāni ca ||
mahādānāni yānyeva prādakṣiṇyaṃ bhuvastathā || 36
phalān nārhaṃti tānyeva sakṛd uccāraṇādataḥ ||
kavacasya prasādena jīvanmukto bhaven naraḥ 37
trailokyaṃ kṣobhayatyeva trailokyavijayī bhavet ||
idaṃ kavacam ajñātvā bhajeyuḥ puruṣottamaṃ 38
śatalakṣaprajapto pi na maṃtraḥ siddhidāyakaḥ 39 (fol. 3v4–8)
Colophon
iti sanatkumārataṃtre trailokyamaṃgalaṃnāmakavacaṃ saṃpūrṇaṃ ❖ likhitaṃ gaṃgāviṣṇubudhena (fol. 3v8)
Microfilm Details
Reel No. A 979/48a
Date of Filming 07-02-1985
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 2–3.
Catalogued by RT
Date 27-06-2005
Bibliography